Go To Mantra

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् । यावी॑र॒घस्य॑ चि॒द्द्वेष॑: ॥

English Transliteration

tvaṁ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin | yāvīr aghasya cid dveṣaḥ ||

Pad Path

त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥ ८.७९.४

Rigveda » Mandal:8» Sukta:79» Mantra:4 | Ashtak:6» Adhyay:5» Varga:33» Mantra:4 | Mandal:8» Anuvak:8» Mantra:4


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अयं) प्रकृतियों में प्रत्यक्षवत् भासमान यह परमात्मा (कृत्नुः) जगत् का कर्ता (अगृभीतः) किन्हों से किसी साधन द्वारा ग्रहण योग्य नहीं, (विश्वजित्) विश्वविजेता (उद्भिद्+इत्) जगत् का उत्थापक (सोमः) सर्वप्रिय (ऋषिः) सर्वद्रष्टा (विप्रः) सन्तों के मनोरथ का पूरक और (काव्येन) काव्य द्वारा स्तुत्य है ॥१॥
Connotation: - परमात्मा सर्वगुणसम्पन्न है, अतः वही स्तुत्य और प्रार्थनीय है ॥१॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अयं=प्रकृतिषु प्रत्यक्षवत् भासमानः परमात्मा। कृत्नुः=संसारस्य कर्ता। अगृभीतः=अगृहीतः कैश्चिदपि केनापि साधनेन न गृहीतः। विश्वजित्=विश्वविजेता। उद्भिद् इत्=जगत उद्भेत्ता एव। सोमः=सर्वप्रियः। ऋषिः=सर्वद्रष्टा विप्रः। विशेषेण पूरकः। काव्येन स्तुत्यश्च ॥१॥