Go To Mantra

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः । उ॒रु य॒न्तासि॒ वरू॑थम् ॥

English Transliteration

tvaṁ soma tanūkṛdbhyo dveṣobhyo nyakṛtebhyaḥ | uru yantāsi varūtham ||

Pad Path

त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः । उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥ ८.७९.३

Rigveda » Mandal:8» Sukta:79» Mantra:3 | Ashtak:6» Adhyay:5» Varga:33» Mantra:3 | Mandal:8» Anuvak:8» Mantra:3


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे परमेश्वर ! (तव+इत्) तुम्हारी ही (आशसा) आशा से (अहम्) मैं (हस्ते) हाथ में (दात्रं+चन) काटने के लिये हसुआ आदि लेता हूँ। (मघवन्) हे सर्वधनसम्पन्न ! (दिनस्य+वा) प्रतिदिन (सम्भृतस्य) एकत्रित (यवस्य) जौ आदि खाद्य पदार्थों के (कासिना) मुष्टि से हमारे घर को भरो ॥१०॥
Connotation: - परमात्मा से हम मनुष्य उतने ही पदार्थ माँगें, जिनसे हम अपना निर्वाह अच्छी तरह कर सकें ॥१०॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र=परमेश्वर ! तव+इत्=तवैव। आशसा=आशया। अहम्। हस्ते। दात्रं+चन=लवणसाधनं दात्रमपि। आददे=गृह्णामि। हे मघवन् ! दिनस्य वा संभृतस्य वा यवस्य कासिना मुष्टिना। पूर्धि=पूरय ॥१०॥