Go To Mantra

त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः । त्वाम॑श्व॒युरेष॑ते ॥

English Transliteration

tvām id yavayur mama kāmo gavyur hiraṇyayuḥ | tvām aśvayur eṣate ||

Pad Path

त्वाम् । इत् । य॒व॒ऽयुः । मम॑ । कामः॑ । ग॒व्युः । हि॒र॒ण्य॒युः । त्वाम् । अ॒श्व॒ऽयुः । आ । ई॒ष॒ते॒ ॥ ८.७८.९

Rigveda » Mandal:8» Sukta:78» Mantra:9 | Ashtak:6» Adhyay:5» Varga:32» Mantra:4 | Mandal:8» Anuvak:8» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अदब्धः) अहिंसित अविनश्वर सदा एकरस (सः) वह परमात्मा (मर्त्यानाम्+मन्युम्) मनुष्यों के क्रोध और अपराध को (नि+चिकीषते) दबा देता है और (निदः+पुरा) निन्दा के पूर्व ही (चिकीषते) निन्दक को जान लेता है अर्थात् जो कोई उसकी निन्दा करना चाहता है, उसके पूर्व ही उसको वह दण्ड दे देता है ॥६॥
Connotation: - जिस हेतु ईश्वर सर्वज्ञ और सर्वान्तर्य्यामी है, अतः सबके हृदय की बात जान शुभाशुभ फल देता है। इस हेतु हृदय में भी किसी का अनिष्टचिन्तन न करे ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अदब्धः=अहिंसितः=अविनश्वरः। स इन्द्रः। मर्त्यानाम्=मनुष्याणाम्। मन्युं=क्रोधमपराधं च नि+चिकीषते=नितरां तिरस्करोति। निदः=निन्दायाः। पुरा=पूर्वमेव। चिकीषते। यः कश्चित् तं निन्दितुमिच्छति तं प्रागेव दण्डयति ॥६॥