Go To Mantra

क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः । वृ॒त्र॒घ्नः सो॑म॒पाव्न॑: ॥

English Transliteration

kratva it pūrṇam udaraṁ turasyāsti vidhataḥ | vṛtraghnaḥ somapāvnaḥ ||

Pad Path

क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः । वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥ ८.७८.७

Rigveda » Mandal:8» Sukta:78» Mantra:7 | Ashtak:6» Adhyay:5» Varga:32» Mantra:2 | Mandal:8» Anuvak:8» Mantra:7


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे सर्वद्रष्टा सर्वरक्षक महेश ! त्वद्भिन्न कोई भी (वृधीकः) अभ्युदयवर्धक (नकीम्) नहीं है, (ते) तुझसे बढ़कर कोई भी (सुसाः+न) नाना पदार्थों का विभाग करनेवाला नहीं (उत) और (न+सुदाः) न कोई सुदाता है। (शूर) हे शूर ! (त्वत्+अन्यः) तुझसे बढ़कर (वाघतः) धार्मिक पुरुषों का नेता नहीं ॥४॥
Connotation: - ईश्वर से बढ़कर कोई जीव नहीं, अतः वही उपास्यदेव है ॥४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! त्वदन्यः कश्चित्। वृधीकः=वर्धयिता। नकीम्=नैवास्ति। ते=त्वत्तोऽन्यः। सुसाः=सुष्ठु संभक्ता नैवास्ति। उत=अपि च। सुदाः=सुष्ठु दाता नैव। हे शूर ! त्वत्=त्वत्तः। अन्यः। वाघतः=धार्मिकस्य पुरुषस्य नेता नास्ति। अतो ममापि प्रार्थनां शृणु ॥४॥