Go To Mantra

नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे । विश्वं॑ शृणोति॒ पश्य॑ति ॥

English Transliteration

nakīm indro nikartave na śakraḥ pariśaktave | viśvaṁ śṛṇoti paśyati ||

Pad Path

नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे । विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥ ८.७८.५

Rigveda » Mandal:8» Sukta:78» Mantra:5 | Ashtak:6» Adhyay:5» Varga:31» Mantra:5 | Mandal:8» Anuvak:8» Mantra:5


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे ईश ! तू (नः) हम मनुष्यों को (व्यञ्जनम्) विविध शाक पत्र आदि (गाम्) गौ, मेष आदि पशु (अश्वम्) अश्व हाथी आदि वाहन और (अभ्यञ्जनम्) तेल आदि तथा (सचा) इन पदार्थों के साथ (मना) मननीय (हिरण्यया) सुवर्णमय उपकरण (आभर) दे ॥२॥
Connotation: - जो आवश्यक वस्तु हों, वे ही ईश्वर से माँगें ॥२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे ईश ! त्वम्। नोऽस्मभ्यं व्यञ्जनम्। गाम्। अश्वम्। अभ्यञ्जनञ्च तैलादिकञ्च। आभर। सचा=तैः सह। मना=मननीयानि। हिरण्यया=हिरण्मयानि उपकरणानि च। आहर ॥२॥