Go To Mantra

नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त । नान्यस्त्वच्छू॑र वा॒घत॑: ॥

English Transliteration

nakīṁ vṛdhīka indra te na suṣā na sudā uta | nānyas tvac chūra vāghataḥ ||

Pad Path

नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त । न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥ ८.७८.४

Rigveda » Mandal:8» Sukta:78» Mantra:4 | Ashtak:6» Adhyay:5» Varga:31» Mantra:4 | Mandal:8» Anuvak:8» Mantra:4


Reads times

SHIV SHANKAR SHARMA

पुनः ईश्वर की प्रार्थना करते हैं।

Word-Meaning: - (इन्द्र) हे सर्वद्रष्टा सर्वशक्ते हे महेन्द्र ! (नः) हम प्राणियों को (पुरोळाशम्) जो आगे में दिया जाय अर्थात् खाने पीने योग्य (अन्धसः) अन्न (सहस्रम्) सहस्रों प्रकारों का (आभर) दो (च) और (गोनाम्+शता) बहुविध गौ, महिष, अश्व, मेष और अज आदि पशु दीजिये ॥१॥
Connotation: - ईश्वर सर्व पदार्थ का दाता है, अतः अपनी आवश्यक वस्तु उससे माँगनी चाहिये ॥१॥
Reads times

SHIV SHANKAR SHARMA

पुनरपीश्वरः प्रार्थ्यते।

Word-Meaning: - हे इन्द्र=महेन्द्र सर्वद्रष्टः सर्वशक्ते देव ! नः=अस्मभ्यम्। पुरोळाश=पुरतो दीयमानम्। अन्धसः=अन्नम्। सहस्रं= सहस्रसंख्याकम्। आभर=आहर देहि। हे शूर ! गोनां=गवादीनां=पशूनाम्। शता च देहि ॥१॥