Go To Mantra

तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः । हृ॒दा हू॑यन्त उ॒क्थिन॑: ॥

English Transliteration

tubhyed indra marutvate sutāḥ somāso adrivaḥ | hṛdā hūyanta ukthinaḥ ||

Pad Path

तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ । हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥ ८.७६.८

Rigveda » Mandal:8» Sukta:76» Mantra:8 | Ashtak:6» Adhyay:5» Varga:28» Mantra:2 | Mandal:8» Anuvak:8» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हम उपासकगण (इन्द्रम्) परमात्मवाची इन्द्रदेव की महती कीर्ति को (गीर्भिः) स्वस्व भाषाओं के द्वारा (हवामहे) गावें, जो (मरुत्वन्तम्) प्राणों का स्वामी (ऋजीषिणम्) सत्यों और ऋजु पुरुषों का इच्छुक (ओजस्वन्तम्) महाशक्तिशाली और (विरप्शिनम्) महानों में महान् है ॥५॥
Connotation: - मानवजातियाँ अपनी-अपनी भाषा से उसकी स्तुति प्रार्थना करें ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - वयमुपासकाः। इन्द्रम्। गीर्भिः=स्वस्ववचनैः। हवामहे=प्रार्थयामहे गायाम इत्यर्थः। कीदृशम्। मरुत्वन्तम्=प्राणसखम्। ऋजीषिणम्=ऋजूनामिच्छुकम्। ओजस्वन्तम्। पुनः। विरप्शिनम्=महान्तम् ॥५॥