Go To Mantra

मा नो॑ दे॒वानां॒ विश॑: प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्न्या॑: ॥

English Transliteration

mā no devānāṁ viśaḥ prasnātīr ivosrāḥ | kṛśaṁ na hāsur aghnyāḥ ||

Pad Path

मा । नः । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः । कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥ ८.७५.८

Rigveda » Mandal:8» Sukta:75» Mantra:8 | Ashtak:6» Adhyay:5» Varga:25» Mantra:3 | Mandal:8» Anuvak:8» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे विद्वद्गण ! (सहूतिभिः) समान प्रार्थनाओं से (तम्) उस ईश्वर को (आनमस्व) नमस्कार करो (यथा) जैसे (ऋभवः) रथकार (नेमिम्) रथ का सत्कार करते हैं, तद्वत्। (अङ्गिरः) हे अङ्गों का रसप्रद (यज्ञम्) शुभकर्म (नेदीयः) हम लोगों के निकट कीजिये ॥५॥
Connotation: - सदा ईश्वर से प्रार्थना करनी चाहिये, जिससे हम लोग शुभकर्म में सदा प्रवृत्त रहें ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे विद्वन् ! सहूतिभिः=समानप्रार्थनाभिः। तं+आनमस्व= नमस्कारं कुरु। यथा ऋभवः=रथकाराः। नेमिम्= नमस्कुर्वन्ति। हे अङ्गिरः=अङ्गानां रस ! यज्ञम्+नेदीयः= अन्तिकतमं कुरु ॥५॥