Go To Mantra

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥

English Transliteration

uta no deva devām̐ acchā voco viduṣṭaraḥ | śrad viśvā vāryā kṛdhi ||

Pad Path

उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः । श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥ ८.७५.२

Rigveda » Mandal:8» Sukta:75» Mantra:2 | Ashtak:6» Adhyay:5» Varga:24» Mantra:2 | Mandal:8» Anuvak:8» Mantra:2


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (शविष्ठस्य) परम बलवान् परमात्मा की कृपा से प्राप्त (आशवः) अपने-
Connotation: - अपने विषय में अति निपुण (द्रवित्नवः) आलस्यरहित (सुरथासः) शरीररूप सुन्दर रथयुक्त (चत्वारः) चक्षु, श्रोत्र, घ्राण और रसनारूप चार ज्ञान इन्द्रिय (माम्) मुझको (प्रयः) विविध सुख (अभि+वक्षन्) पहुँचा रहे हैं। (न) जैसे (वयः) नौकाएँ (तुग्य्रम्) भोज्यादि पदार्थ को इधर-उधर पहुँचाते हैं ॥१४॥
Footnote: जो कोई अपने ज्ञानेन्द्रिय के तत्त्वों को समझ उनको काम में लगाते है, वे ही जगत् में परम धनाढ्य होते हैं ॥१४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - शविष्ठस्य=परमबलवतः परमात्मनः कृपया। मामुपासकम्। आशवः=स्व-स्व-विषय-पटुतराः। द्रवित्नवः=गमनशीलाः। सुरथासः=शोभनरथाः। चत्वारः=चक्षुरादीनि चत्वारि ज्ञानेन्द्रियाणि। प्रयः=विविधसुखम्। अभि+वक्षन्= अभिवहन्ति। अत्र दृष्टान्तः। वयः+न=यथा नाविकाः। तुग्य्रं=समुद्रे निमग्नं पुरुषं तटमानयन्ति ॥१४॥