Go To Mantra

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ । वर्धा॑ नो॒ अम॑व॒च्छव॑: ॥

English Transliteration

anyam asmad bhiyā iyam agne siṣaktu ducchunā | vardhā no amavac chavaḥ ||

Pad Path

अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ । वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥ ८.७५.१३

Rigveda » Mandal:8» Sukta:75» Mantra:13 | Ashtak:6» Adhyay:5» Varga:26» Mantra:3 | Mandal:8» Anuvak:8» Mantra:13


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे सर्वाधार (देव) दिव्यगुणसम्पन्न ईश ! (कृष्टयः) प्रजागण (ओजसे) बलप्राप्ति करने के लिये (ते) तुमको (नमः+गृणन्ति) नमस्कार करते हैं। वह तू (अमैः) अपने नियमों से (अमित्रम्) जगत् के शत्रुओं को (अर्दय) दूर कर ॥१०॥
Connotation: - प्रत्येक आदमी को उचित है कि वह परस्पर द्रोह की चिन्ता से अलग रहे, तब ही जगत् के शत्रुसमूह चूर्ण हो सकते हैं ॥१०॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अग्ने=सर्वाधार ! हे देव=दिव्यगुणसम्पन्न ! कृष्टयः=प्रजाः। ओजसे=बलाय। ते=तुभ्यम्। नमः+गृणन्ति=नमः शब्दमुच्चारयन्ति। स त्वम्। अमैः=स्वनियमैः। अमित्रं= संसारशत्रुम्। अर्दय=विनाशय ॥१०॥