Go To Mantra

यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये । स बो॑धि वृत्र॒तूर्ये॑ ॥

English Transliteration

yaṁ tvā janāsa īḻate sabādho vājasātaye | sa bodhi vṛtratūrye ||

Pad Path

यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये । सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥ ८.७४.१२

Rigveda » Mandal:8» Sukta:74» Mantra:12 | Ashtak:6» Adhyay:5» Varga:23» Mantra:2 | Mandal:8» Anuvak:8» Mantra:12


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे परमात्मन् ! आपकी कृपा से प्राप्त (सा) वह मति (द्युम्नैः) विज्ञानों से (द्युम्निनी) विज्ञानवती होवे तथा (श्रवसि) यशः कल्याणकारी (वृत्रतूर्ये) विघ्नविनाशक कार्य में (बृहत्) बहुत (श्रवः) यश (उपोप+दधीत) हम लोगों के समीप स्थापित करें ॥९॥
Connotation: - हे मनुष्यों ! ईश्वर से प्राप्त सुबुद्धि द्वारा हम लोग विज्ञान और यश प्राप्त करें, किसी को हानि न पहुँचावें ॥९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - सा=तव कृपया प्राप्ता मतिः। द्युम्नैः=विज्ञानैः। द्युम्निनी=विज्ञानवती भवतु। तथा श्रवसि=कल्याणकारिणी। वृत्रतूर्ये=विघ्नविनाशककार्ये। बृहत्। श्रवः=यशः। उपोप+दधीत=अस्माकं समीपे दधातु ॥९॥