Go To Mantra

वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑: पुरुप्रि॒यम् । अ॒ग्निं वो॒ दुर्यं॒ वच॑: स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥

English Transliteration

viśo-viśo vo atithiṁ vājayantaḥ purupriyam | agniṁ vo duryaṁ vacaḥ stuṣe śūṣasya manmabhiḥ ||

Pad Path

वि॒शःऽवि॑सः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् । अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥ ८.७४.१

Rigveda » Mandal:8» Sukta:74» Mantra:1 | Ashtak:6» Adhyay:5» Varga:21» Mantra:1 | Mandal:8» Anuvak:8» Mantra:1


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजा अमात्य ! सृष्टि की विभूति देखिये। (उषाः) प्रातःकालरूपा देवी (ऋतावरी) परम सत्या है, समानकाल में वह सदा आती है। आलस्य कभी नहीं करती। पुनः (अरुणाप्सुः) वह शुभ्रवर्णा (अभूत्) हुई पुनः (ज्योतिः) प्रकाश (अकः) करती है। ऐसे पवित्र काल में आपकी ओर से रक्षा अवश्य होनी चाहिये ॥१६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजामात्यौ ! दृश्यतां सृष्टेर्विभूतिः कार्य्यपरायणता चेति शिक्षते। यथा−उषा ऋतावरी=परमसत्यास्ति। समानकाले सदाऽऽगच्छति। नालस्यं कदापि विदधाति। पुनः। अरुणाप्सुः=शुभवर्णा अभूत्। पुनश्च। ज्योतिः=प्रकाशञ्च। अकः=करोति। ईदृशे काले युवयो रक्षयाऽवश्यं भाव्यम् ॥१६॥