Go To Mantra

वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

English Transliteration

varethe agnim ātapo vadate valgv atraye | anti ṣad bhūtu vām avaḥ ||

Pad Path

वरे॑थे । अ॒ग्निम् । आ॒ऽतपः॑ । वद॑ते । व॒ल्गु । अत्र॑ये । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.८

Rigveda » Mandal:8» Sukta:73» Mantra:8 | Ashtak:6» Adhyay:5» Varga:19» Mantra:3 | Mandal:8» Anuvak:8» Mantra:8


Reads times

SHIV SHANKAR SHARMA

फिर उसी अर्थ को कहते हैं।

Word-Meaning: - हे महाराज तथा अमात्य ! (यद्) जिस कारण इस समय आपकी स्थिति का ज्ञान हम लोगों को नहीं है, अतः (अद्य) आज आप दोनों (कर्हि+कर्हि+चित्) कहीं-कहीं होवें, वहाँ से आकर (इमम्) हमारी इस (हवम्) प्रार्थना को (शुश्रूयातम्) पुनः-पुनः सुनें ॥५॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमर्थमाह।

Word-Meaning: - हे अश्विनौ ! यद्=यस्मात् स्थितिरस्माभिरिदानीं न ज्ञायते। अतः। अद्य+कर्हि=कस्मिंश्चित् स्थाने। कर्हि=कस्मिंश्चित् स्थाने। द्विरुक्तिर्दृढार्था। भवतम्। तस्मादागत्या। अस्माकम् इमं+हवं=प्रार्थनाम्। शुश्रूयातम्=पुनः पुनः शृणुतम्। शिष्टमुक्तम् ॥५॥