स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
                             English Transliteration
              
                              Mantra Audio
                samānaṁ vāṁ sajātyaṁ samāno bandhur aśvinā | anti ṣad bhūtu vām avaḥ ||
               Pad Path 
              
                            स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१२
                Rigveda » Mandal:8» Sukta:73» Mantra:12 
                | Ashtak:6» Adhyay:5» Varga:20» Mantra:2 
                | Mandal:8» Anuvak:8» Mantra:12
              
            
             Reads  times
            
                          SHIV SHANKAR SHARMA
                   Word-Meaning: -  हे अश्विद्वय ! तुम्हारे राज्य में (सप्तवध्रिः) काव्यों में सप्त छन्दों के बाँधनेवाले महाकवि महर्षि (आशसा) ईश्वर की स्तुति की सहायता से (अग्नेः) प्रजाओं की बुभुक्षा, पिपासा आदि अग्निसमान सन्तापक रोग की (धाराम्) महा ज्वाला को (प्र+अशायत) प्रशमन करते हैं। आप भी धन और रक्षा की सहायता से वैसा कीजिये ॥९॥              
              
              
              
                            
              
             Reads  times
            
                          SHIV SHANKAR SHARMA
                   Word-Meaning: -  हे अश्विनौ ! युवयो राज्ये। सप्तवध्रिः=सप्त गायत्र्यादीनि छन्दांसि बध्नानि काव्येषु यः स सप्तवध्रिर्महाकविर्महर्षिः। आशसा=भगवत्प्रशंसया। अग्नेः=प्रजानां बुभुक्षापिपासादि-रूपस्य अग्नेरग्निवत्संतापकस्यारोगस्य। धारां=ज्वालाम्। प्र+अशायत=प्रशमयति। युवामपि तथा कुरुतमित्यर्थः ॥९॥              
              
              
              
                            
              
            
        