किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
                             English Transliteration
              
                              Mantra Audio
                kim idaṁ vām purāṇavaj jarator iva śasyate | anti ṣad bhūtu vām avaḥ ||
               Pad Path 
              
                            किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.११
                Rigveda » Mandal:8» Sukta:73» Mantra:11 
                | Ashtak:6» Adhyay:5» Varga:20» Mantra:1 
                | Mandal:8» Anuvak:8» Mantra:11
              
            
             Reads  times
            
                          SHIV SHANKAR SHARMA
                   Word-Meaning: -  हे अश्विद्वय राजा और अमात्य ! आप दोनों (वल्गु) मनोहर सुवचन (वदते) बोलते (अत्रये) मातापितृभ्रातृविहीन शिशुसमुदाय को (आतपः) तपानेवाले भूख प्यास आदि (अग्निम्) ज्वाला को (वरेथे) निवारण कीजिये। आपके राज्य में यह महान् कार्य साधनीय है ॥८॥              
              
              
              
                            
              
             Reads  times
            
                          SHIV SHANKAR SHARMA
                   Word-Meaning: -  हे अश्विनौ=राजामात्यौ ! युवाम्। वल्गु=मनोहारि सुवचनम्। वदते=सुभाषमाणाय। अत्रये=सर्वपरित्यक्ताय मातापितृभ्रातृविहीनाय शिशवे। आतपः=आतपयन्तं क्षुधादिरूपमग्निम्। वरेथे=निवारयतम्। इतं युवाभ्यां राज्ये महत्कार्य्यं साधनीयमस्ति ॥८॥              
              
              
              
                            
              
            
        