Go To Mantra

इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव॑म् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

English Transliteration

ihā gataṁ vṛṣaṇvasū śṛṇutam ma imaṁ havam | anti ṣad bhūtu vām avaḥ ||

Pad Path

इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्ऽव॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१०

Rigveda » Mandal:8» Sukta:73» Mantra:10 | Ashtak:6» Adhyay:5» Varga:19» Mantra:5 | Mandal:8» Anuvak:8» Mantra:10


Reads times

SHIV SHANKAR SHARMA

फिर उसी अर्थ को कहते हैं।

Word-Meaning: - तृतीय कर्त्तव्य का उपदेश देते हैं। (अश्विना) हे राजा अमात्य ! (युवम्) आप दोनों (अत्रये) मातृपितृभ्रातृविहीन जनसमुदाय के लिये (अवन्तम्) सर्वप्रकार से रक्षक (गृहम्) गृह को (कृणुतम्) बनवावें। जिस गृह में पोषण के लिये अन्नपान और विद्यादि का अभ्यास हो ॥७॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमर्थमाह।

Word-Meaning: - तृतीयं कर्तव्यमुपदिशति, यथा−हे अश्विना=अश्विनौ ! युवं=युवामुभौ। अत्रये=मातृपितृभ्रातृविहीनाय जनसमुदायाय। अवन्तं=सर्वप्रकारै रक्षकं गृहम्। कृणुतं=कुरुतम्। अन्ति० ॥७॥