Go To Mantra

उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से । उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥

English Transliteration

ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase | ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe ||

Pad Path

उत् । ऊँ॒ इति॑ । सु । नः॒ । व॒सो॒ इति॑ । म॒हे । मृ॒शस्व॑ । शू॒र॒ । राध॑से । उत् । ऊँ॒ इति॑ । सु । म॒ह्यै । म॒घ॒ऽव॒न् । म॒घत्त॑ये । उत् । इ॒न्द्र॒ । श्रव॑से । म॒हे ॥ ८.७०.९

Rigveda » Mandal:8» Sukta:70» Mantra:9 | Ashtak:6» Adhyay:5» Varga:9» Mantra:4 | Mandal:8» Anuvak:8» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (वृषन्) हे अभीष्टफलवर्षक (शविष्ठ) हे परमशक्तिशालिन् (मघवन्) हे महाधनेश्वर (वज्रिन्) हे न्यायकारिन् देव ! तू (महिना) स्वकीय महिमा से (वृष्ण्या) आनन्दवर्षाकारक (शवसा) बल द्वारा (विश्वा) समस्त जगत् को (आ+पप्राथ) अच्छे प्रकार पूर्ण कर रहा है, अतः हे भगवन् ! (गोमति+व्रजे) गवादि पशुयुक्त गोष्ठ में (चित्राभिः+ऊतिभिः) विविध रक्षाओं और साहाय्यों से (अस्मान्+अव) हमारी रक्षा और साहाय्य कर ॥६॥
Connotation: - जिस कारण वह देव स्वयं सम्पूर्ण जगत् को सुखों से पूर्ण कर रहा है, अतः धन्यवादार्थ उसकी कीर्ति गाओ ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे वृषन्=अभीष्टफलवर्षक ! हे शविष्ठ=अतिशयबलवन्। हे मघवन्=महाधन ! हे वज्रिन्=न्यायिन् ! जगदीश ! त्वं स्वकीयेन। महिना=महत्त्वेन। वृष्ण्या=आनन्दप्रदेन। शवसा=शक्त्या। विश्वा=विश्वानि जगन्ति। आपप्रथ=आपूरयसि। तथा। गोमति+व्रजे= गवादिपशुयुक्ते गोष्ठे। चित्राभिर्बहुविधाभिः। ऊतिभिः=रक्षाभिः। अस्मान्। अव=रक्ष ॥६॥