Go To Mantra

वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् । यद्यामं॒ यान्ति॑ वा॒युभि॑: ॥

English Transliteration

vapanti maruto miham pra vepayanti parvatān | yad yāmaṁ yānti vāyubhiḥ ||

Pad Path

वप॑न्ति । म॒रुतः॑ । मिह॑म् । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । यत् । याम॑म् । यान्ति॑ । वा॒युऽभिः॑ ॥ ८.७.४

Rigveda » Mandal:8» Sukta:7» Mantra:4 | Ashtak:5» Adhyay:8» Varga:18» Mantra:4 | Mandal:8» Anuvak:2» Mantra:4


Reads times

SHIV SHANKAR SHARMA

वायु का महत्त्व दिखलाते हैं।

Word-Meaning: - (यद्) जब (मरुतः) झञ्झावायु=आँधी तूफान (वायुभिः) सामान्य व्यापक वायुओं के साथ (यामम्+यान्ति) गति करता है, तब (मिहम्) वृष्टि को (वपन्ति) इधर-उधर कर फार देता है और (पर्वतान्) पहाड़ों और मेघों को (प्र+वेपयन्ति) हिला देता है ॥४॥
Connotation: - जैसे बाह्य वायु का उपद्रव हम देखते हैं, तद्वत् इस शरीरस्थ वायु का भी है। उसकी शान्ति केवल प्राणायाम और चित्तैकाग्रता से होती है, अन्यथा मनुष्य की बुद्धि स्थिर नहीं होती ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (यत्) जब (वायुभिः) सेनासहित (मरुतः) योद्धा लोग (यामम्, यान्ति) यानारूढ होते हैं, तब (मिहम्, वपन्ति) शस्त्रवृष्टि करते हैं और (पर्वतान्) दुर्गप्रदेशों को (प्रवेपयन्ति) कँपा देते हैं ॥४॥
Connotation: - जो लोग व्योमयानादि द्वारा=विद्यानिर्मित यानों द्वारा शत्रु पर आक्रमण करते हैं, वे ही शत्रुबल को कम्पायमान कर सकते हैं, अन्य नहीं ॥४॥
Reads times

SHIV SHANKAR SHARMA

मरुन्महत्त्वं दर्शयति।

Word-Meaning: - प्रसङ्गाद् बाह्यवायूपद्रवं दर्शयति। मरुतः। मिहम्=वृष्टिम्। वपन्ति=विक्षिपन्ति। मिह सेचने। तथा। पर्वतान्=गिरीन् मेघांश्च। प्रवेपयन्ति=प्रकम्पयन्ति। कदेत्याकाङ्क्षायामाह− यद्=यदा। वायुभिः सह। यामम्=गतिम्। यन्ति=कुर्वन्ति ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (यत्) यदा (वायुभिः) सेनासहिताः (मरुतः) योधाः (यामम्, यान्ति) यानारूढा भवन्ति तदा (मिहम्, वपन्ति) शस्त्रवर्षं मुञ्चन्ति (पर्वतान्) दुर्गप्रदेशांश्च (प्रवेपयन्ति) प्रकम्पयन्ति ॥४॥