Go To Mantra

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । अदा॑भ्यस्य॒ मन्म॑भिः ॥

English Transliteration

etāvataś cid eṣāṁ sumnam bhikṣeta martyaḥ | adābhyasya manmabhiḥ ||

Pad Path

ए॒ताव॑तः । चि॒त् । एषाम् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ । अदा॑भ्यस्य । मन्म॑ऽभिः ॥ ८.७.१५

Rigveda » Mandal:8» Sukta:7» Mantra:15 | Ashtak:5» Adhyay:8» Varga:20» Mantra:5 | Mandal:8» Anuvak:2» Mantra:15


Reads times

SHIV SHANKAR SHARMA

आत्मज्ञान से सुख होता है, यह दिखलाते हैं।

Word-Meaning: - (एतावतः+चित्) इस शरीर के बराबर और (अदाभ्यस्य) सदा अविनश्वर आत्मा के (मन्मभिः) मनन, निदिध्यासन और दर्शन से (एषाम्) इन इन्द्रियों का (सुम्नम्) सुख (मर्त्यः+भिक्षेत) उपासक माँगे ॥१५॥
Connotation: - आत्मा आत्मा को जाने, तब ही सुख प्राप्त होगा ॥१५॥
Reads times

ARYAMUNI

Word-Meaning: - (अदाभ्यस्य) किसी से भी तिरस्कार करने में अशक्य (एतावतः) इतनी महिमावाले (एषाम्) इन योद्धाओं के (सुम्नम्) सुख को (मर्त्यः) मनुष्य (मन्मभिः) अनेकविध ज्ञानों द्वारा (भिक्षेत) लब्ध करे ॥१५॥
Connotation: - जो योधा किसी से तिरस्कृत नहीं होते अर्थात् जो अपने क्षात्रबल में पूर्ण हैं, उन्हीं से अपनी रक्षा की भिक्षा माँगनी चाहिये ॥१५॥
Reads times

SHIV SHANKAR SHARMA

आत्मज्ञानेन सुखं भवतीति दर्शयति।

Word-Meaning: - एतावतश्चित्=इयत्परिमाणस्य=एतद्देहपरिमाणस्य।अदाभ्यस्य=केनापि हिंसितुमशक्यस्य आत्मनः। मन्मभिः=मननैः। मर्त्यः। एषामिन्द्रियाणाम्। सुम्नम्=सुखम्। भिक्षेत=याचेत ॥१५॥
Reads times

ARYAMUNI

Word-Meaning: - (अदाभ्यस्य) केनचिदपि धृष्टुमशक्यानाम् (एतावतः) एतावन्महिम्नाम् (एषाम्) एषां योद्धॄणाम् (सुम्नम्) सुखम् (मर्त्यः) मनुष्यः (मन्मभिः) ज्ञानैः (भिक्षेत) याचेत ॥१५॥