Go To Mantra

न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्य॑: । नकि॒: शवां॑सि ते नशत् ॥

English Transliteration

na yasya te śavasāna sakhyam ānaṁśa martyaḥ | nakiḥ śavāṁsi te naśat ||

Pad Path

न । यस्य॑ । ते॒ । श॒व॒सा॒न॒ । स॒ख्यम् । आ॒नंश॑ । मर्त्यः॑ । नकिः॑ । शवां॑सि । ते॒ । न॒श॒त् ॥ ८.६८.८

Rigveda » Mandal:8» Sukta:68» Mantra:8 | Ashtak:6» Adhyay:5» Varga:2» Mantra:3 | Mandal:8» Anuvak:7» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (नरः) मनुष्य (यम्+सदावृधम्) जिस सदा बढ़ाने सदा सुख पहुँचानेवाले और सदा जगत्पोषक ईश्वर की (स्वर्मीळहेषु) संकटों, सुखों और जीवन-यात्रा में (अभिष्टये) स्वमनोरथ सिद्धि के लिये और (ऊतये) साहाय्य के लिये (नाना) विविध प्रकार (हवन्ते) स्तुति, पूजा, पाठ और कीर्तिगान करते हैं, उसको मैं भी भजता हूँ ॥५॥
Connotation: - उसका महान् यश है, जिसको सब ही गा रहे हैं। हम भी सदा उसी की उपासना करें ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - नरः=नराः। स्वर्मीळहेषु=संग्रामेषु=जीवनसमरेषु। अभिष्टये=स्वस्वकल्याणाय। यं सदावृधम्=वर्षयितारम् ईश्वरम्। ऊतये=साहाय्यार्थञ्च। नाना=बहुप्रकारम्। हवन्ते=शब्दायते=स्तुवन्तीत्यर्थः। तमहं स्तौमि ॥५॥