Go To Mantra

न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑: । अ॒व॒द्यमधि॑ दीधरत् ॥

English Transliteration

na yuṣme vājabandhavo ninitsuś cana martyaḥ | avadyam adhi dīdharat ||

Pad Path

न । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ । अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥ ८.६८.१९

Rigveda » Mandal:8» Sukta:68» Mantra:19 | Ashtak:6» Adhyay:5» Varga:4» Mantra:4 | Mandal:8» Anuvak:7» Mantra:19


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पुनः उसी विषय को अन्य प्रकार से कहते हैं। यह वर्णन समुदाय इन्द्रियों का है। (अतिथिग्वे) इस शरीर के निमित्त (सुरथान्) अच्छे रथयुक्त इन्द्रियरूप अश्वों को मैं प्राप्त करता हूँ (आर्क्षे) ईश्वरविरचित शरीर के हितार्थ (स्वभीशून्) अच्छे लगाम सहित इन्द्रियाश्वों को मैं प्राप्त होता हूँ। इसी प्रकार (आश्वमेधे) इन्द्रियाश्रय देह के मङ्गलार्थ (सुपेशसः) सुन्दर इन्द्रियाश्वों को मैं प्राप्त होता हूँ ॥१६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पुनस्तमेवार्थं प्रकारान्तरेणाह−आतिथिग्वे=अतिथिः परमात्मा गीयते येन शरीरेण सोऽतिथिगुः। स एवाऽऽतिथिगुः। तस्मिन्। सुरथान्। आर्क्षे=ऋक्षस्य पुत्रे शरीरे। स्वभीशून्। आश्वमेधे=शरीरे। सुपेशसः=सुरूपान्। आदद इति शेषः ॥१६॥