Go To Mantra

उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे । सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥

English Transliteration

uta tvām adite mahy ahaṁ devy upa bruve | sumṛḻīkām abhiṣṭaye ||

Pad Path

उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप॑ । ब्रु॒वे॒ । सु॒ऽमृ॒ळी॒काम् । अ॒भिष्ट॑ये ॥ ८.६७.१०

Rigveda » Mandal:8» Sukta:67» Mantra:10 | Ashtak:6» Adhyay:4» Varga:52» Mantra:5 | Mandal:8» Anuvak:7» Mantra:10


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (आदित्याः देवाः) हे देव सभासदों ! (अद्भुतैनसः) आप सब निरपराध और निष्पाप हैं। हे देवो ! (अंहोः) हिंसक अपराधी और पापी जनों का (उरु+अस्ति) महाबन्धन और (अनागसः) निरपराधी जनों के लिये (रत्नम्) रमणीय श्रेय होता है ॥७॥
Connotation: - सभासद् अपने सदाचार को वैसा बनावें कि वे कभी पाप और अपराध करते हुए न पाए जाएँ, क्योंकि हिंसक पापी जनों को महादण्ड और निरपराधी को श्रेय मिलता है ॥७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे देवाः ! हे आदित्याः ! यूयम्। अद्भुतैनसः= अभूतापराधाः स्थ। किन्तु। अंहोः=हिंसाकर्तुर्जनस्य। उरु=महत्पापमस्ति यद्वा महद् बन्धनमस्ति। तथा अनागसः=निरपराधस्य। रत्नम्=रमणीयं श्रेयोऽस्ति ॥७॥