Go To Mantra

त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि । त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥

English Transliteration

tvaṁ no asyā amater uta kṣudho bhiśaster ava spṛdhi | tvaṁ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit ||

Pad Path

त्वम् । नः॒ । अ॒स्याः । अम॑तेः । उ॒त । क्षु॒धः । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒धि॒ । त्वम् । नः॒ । ऊ॒ती । तव॑ । चि॒त्रया॑ । धि॒या । शिक्ष॑ । श॒चि॒ष्ठ॒ । गा॒तु॒ऽवित् ॥ ८.६६.१४

Rigveda » Mandal:8» Sukta:66» Mantra:14 | Ashtak:6» Adhyay:4» Varga:50» Mantra:4 | Mandal:8» Anuvak:7» Mantra:14


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे परमैश्वर्य्य ! (वृत्रहन्) हे सर्वदुःखनिवारक (पुरुहूत) हे बहुपूजित हे बहुतों से आहूत (वज्रिवः) हे महादण्डधर भगवन् ! (भृतिम्+न) जैसे नियमपूर्वक लोग वेतन देते हैं, तद्वत् (पुरुतमासः) पुत्र, पौत्र, कलत्र, बन्धु आदिकों से बहुत (वयम्) तेरे उपासक (खलु) हम सब निश्चितरूप से (ते) तुझको (अपूर्व्या) अपूर्व (ब्रह्माणि) स्तोत्र (प्र+भरामसि) समर्पित करते हैं। उन्हें ग्रहण कर और हम जीवों को सुखी रख ॥११॥
Connotation: - वृत्रहन्−वृत्रान् विघ्नान् हन्तीति वृत्रहा। वृत्र=विघ्न, दुःख, क्लेश, मेघ, अन्धकार, अज्ञान आदि। पुरुहूत=पुरु=बहुत। हूत=आहूत, पूजित। हम लोगों को उचित है कि उस परमदेव को नवीन-नवीन स्तोत्र बनाकर सुनावें ॥११॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! हे वृत्रहन् ! हे पुरुहूत=बहुहूत बहुपूजित ! हे वज्रिवः=वज्रिवन् महादण्डधर ! भृतिन्न=भृतिमिव= वेतनमिव। पुरुतमासः=पुरुतमाः=पुत्रादिभिर्बहवः। वयम्। घ=खलु ते=त्वदर्थम्। अपूर्व्या=अपूर्वाणि नूतनानि। ब्रह्माणि=स्तोत्राणि। प्रभरामसि=प्रभरामः समर्पयामः ॥११॥