Go To Mantra

सु॒ताव॑न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥

English Transliteration

sutāvantas tvā vayam prayasvanto havāmahe | idaṁ no barhir āsade ||

Pad Path

सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ । इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥ ८.६५.६

Rigveda » Mandal:8» Sukta:65» Mantra:6 | Ashtak:6» Adhyay:4» Varga:46» Mantra:6 | Mandal:8» Anuvak:7» Mantra:6


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! (सोमस्य+पीतये) इस संसार की रक्षा के लिये (गीर्भिः) विविध स्तोत्रों से (त्वा) तेरा (आ+हुवे) आवाहन और स्तवन करता हूँ, जो तू (महाम्) महान् और (उरुम्) सर्वत्र व्याप्त है। यहाँ दृष्टान्त देते हैं (भोजसे) घास खिलाने के लिये (गाम्+इव) जैसे गौ को बुलाते हैं ॥३॥
Connotation: - जो महान् और उरु अर्थात् सर्वत्र विस्तीर्ण है, वह स्वयं संसार की रक्षा में प्रवृत्त है, तथापि प्रेमवश भक्तजन उसका आह्वान और प्रार्थना करते हैं ॥३॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! सोमस्य=संसारस्य। पीतये=रक्षणाय। “ईश्वरपक्षे सोमः संसारः सूयते सृज्यत इति सोमः। पीतिः=पानम्=पालनम्। पा रक्षणे”। त्वा=त्वाम्। गीर्भिः=स्तुतिभिः। आ+हुवे=आह्वयामि=स्तौमि। कीदृशम्। महाम्=महान्तम् उरुम्। सर्वत्र विस्तीर्णम्। अत्र दृष्टान्तः। भोजसे=भोगाय गामिव ॥३॥