Go To Mantra

इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् । एहि॑ नः सु॒तं पिब॑ ॥

English Transliteration

indra gṛṇīṣa u stuṣe mahām̐ ugra īśānakṛt | ehi naḥ sutam piba ||

Pad Path

इन्द्र॑ । गृ॒णी॒षे । ऊँ॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥ ८.६५.५

Rigveda » Mandal:8» Sukta:65» Mantra:5 | Ashtak:6» Adhyay:4» Varga:46» Mantra:5 | Mandal:8» Anuvak:7» Mantra:5


Reads times

SHIV SHANKAR SHARMA

उसी की व्यापकता दिखलाते हैं।

Word-Meaning: - हे ईश ! (यद्वा) अथवा (स्वर्णरे) प्रकाशमय (दिवः+प्रस्रवणे) सूर्य्य के गमनस्थान में (यद्वा) यद्वा (समुद्रे) अन्तरिक्ष में यद्वा (अन्धसः) अन्नोत्पत्तिकरण पृथिवी के गमनस्थान में अथवा जहाँ-तहाँ सर्वत्र स्थित होकर तू (मादयसे) प्राणिमात्र को आनन्दित कर रहा है, तथापि हम उपासक तेरे शुभागमन के लिये तुझसे प्रार्थना करते हैं ॥२॥
Reads times

SHIV SHANKAR SHARMA

तस्य व्यापकतां दर्शयति।

Word-Meaning: - हे ईश ! यद्वा=अथवा त्वम्। स्वर्णरे=स्वः प्रकाशस्य नेतरि=प्रकाशमये। दिवः=सूर्य्यस्य। प्रस्रवणे= गमनस्थाने। यद्वा। समुद्रे=अन्तरिक्षे। यद्वा। अन्धसः=अन्नस्य=अन्नकारणभूतायाः पृथिव्याः प्रस्रवणे। त्वं स्थित्वा मादयसे। सर्वान् प्राणिन आनन्दयसि। तथापि वयमुपासकास्त्वामागमनाय प्रार्थयामहे ॥२॥