Go To Mantra

कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ । उ॒क्थे क उ॑ स्वि॒दन्त॑मः ॥

English Transliteration

kaṁ te dānā asakṣata vṛtrahan kaṁ suvīryā | ukthe ka u svid antamaḥ ||

Pad Path

कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ । उ॒क्थे । कः । ऊँ॒ इति॑ । स्वि॒त् । अन्त॑मः ॥ ८.६४.९

Rigveda » Mandal:8» Sukta:64» Mantra:9 | Ashtak:6» Adhyay:4» Varga:45» Mantra:3 | Mandal:8» Anuvak:7» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे भगवन् ! (वयम्) हम उपासकगण (उ) निश्चय करके (दिवा) दिन में (सुते) शुभकर्म के समय (त्वा+हवामहे) तेरा आवाहन, प्रार्थना और स्तुति करते हैं और (वयम्+नक्तम्) हम सब रात्रिकाल में भी तेरी स्तुति करते हैं, इस कारण (अस्माकम्) हम लोगों की (कामम्) इच्छा को (आ+पृण) पूर्ण कर ॥६॥
Connotation: - जब समय हो, तब ही ईश्वर की प्रार्थना करे और उससे अपना अभीष्ट निवेदन करे ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! दिवा=दिने। नक्तम्=रात्रौ च। सुते=शुभकर्मणि। वयं हि त्वां हवामहे। त्वमस्माकं कामम्। आपृण=आपूरय ॥६॥