Go To Mantra

त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् । त्वं राजा॒ जना॑नाम् ॥

English Transliteration

tvam īśiṣe sutānām indra tvam asutānām | tvaṁ rājā janānām ||

Pad Path

त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् । त्वम् । राजा॑ । जना॑नाम् ॥ ८.६४.३

Rigveda » Mandal:8» Sukta:64» Mantra:3 | Ashtak:6» Adhyay:4» Varga:44» Mantra:3 | Mandal:8» Anuvak:7» Mantra:3


Reads times

SHIV SHANKAR SHARMA

इन्द्र के निकट प्रार्थना की जाती है।

Word-Meaning: - (इन्द्र) हे इन्द्र=परमेश्वर ! (अस्मे) हमारे निकट (रुद्राः) पर-दुःखहारी जन वृत्रहत्ये+भरहूतौ=विघ्नविनाशक सांसारिक संग्राम के समय (अवन्तु) आवें (मेहनाः) दया और सुवचनों के वर्षा करनेवाले (पर्वतासः) ज्ञानादि से पूर्ण और प्रसन्न करनेवाले (सजोषाः) हमारे साथ समान प्रीति रखनेवाले (ज्येष्ठाः+देवाः) ज्येष्ठ श्रेष्ठ विद्वान् (अवन्तु) हमारे निकट आवें तथा (शंसते) ईश्वरीय प्रशंसक के और (स्तुवते) स्तावक जन के निकट (यः+धायि) जो दौड़ता है, (पज्रः) जो बलवान् हो, इस प्रकार के जन सदा हमको प्राप्त हों ॥१२॥
Reads times

SHIV SHANKAR SHARMA

इन्द्रनिकटे प्रार्थना क्रियते।

Word-Meaning: - हे इन्द्र ! वृत्रहत्ये=विघ्नविनाशके। भरहूतौ=संग्रामे। अस्मान्। देवाः श्रेष्ठा जनाः सदा अवन्तु=प्राप्नुवन्तु। ज्येष्ठाश्चास्मान् अवन्तु। रुद्राः=परमदुःखद्राविणः। हे मेहनाः=अनुग्रहवर्षितारः ! पर्वतासः=पर्वताः पूरणवन्तः प्रीणनवन्तो वा। सजोषाः=समानप्रीतिश्च जनः। यश्च शंसते=स्तुवते जनाय। धायि=धावति। यश्च पज्रः=बलवान् इत्येवंविधा जना अस्मानवन्तु ॥१२॥