Go To Mantra

तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये । एही॑मिन्द्र॒ द्रवा॒ पिब॑ ॥

English Transliteration

tam adya rādhase mahe cārum madāya ghṛṣvaye | ehīm indra dravā piba ||

Pad Path

तम् । अ॒द्य । राध॑से । म॒हे । चारु॑म् । मदा॑य । घृष्व॑ये । आ । इ॒हि॒ । ई॒म् । इ॒न्द्र॒ । द्रव॑ । पिब॑ ॥ ८.६४.१२

Rigveda » Mandal:8» Sukta:64» Mantra:12 | Ashtak:6» Adhyay:4» Varga:45» Mantra:6 | Mandal:8» Anuvak:7» Mantra:12


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (वृत्रहन्) हे विघ्नविनाशक इन्द्र ! (कम्) किसको (ते+दानाः) तेरे दान (असक्षत) प्राप्त होते हैं, (कम्) किसको तेरी कृपा से (सुवीर्य्या) शोभन वीर्य्य और पुरुषार्थ मिलते हैं। (उक्थे) स्तोत्र सुनकर (कः+उ+स्वित्) कौन उपासक तेरा (अन्तमः) समीपी और प्रियतम होता है ॥९॥
Connotation: - उसके अनुग्रहपात्र कौन हैं, इस पर सब कोई विचार करें ॥९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! ते=तवादानाः=दानानि। कं पुरुषम्। असक्षत=प्राप्नुवन्ति। हे वृत्रहन् ! कमुपासकम्। सुवीर्य्या=शोभनवीर्य्याणि च। क उ। स्वित्=कः खलु। उक्थे=स्तोत्रे। अन्तमः=अन्तिकतमस्तव ॥९॥