Go To Mantra

इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ । प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥

English Transliteration

iyam u te anuṣṭutiś cakṛṣe tāni pauṁsyā | prāvaś cakrasya vartanim ||

Pad Path

इ॒यम् । ऊँ॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ । प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥ ८.६३.८

Rigveda » Mandal:8» Sukta:63» Mantra:8 | Ashtak:6» Adhyay:4» Varga:43» Mantra:2 | Mandal:8» Anuvak:7» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे इन्द्र ! (वरस्य+यज्यवः) उत्तमोत्तम कर्म करनेवाले ऋत्विग्गण (स्वाहा) स्वाहा शब्द का उच्चारण कर (ते+क्रतुम्) तेरे प्रशंसनीय कर्म को (अनु) क्रमपूर्वक (आद्+उ+नु) निश्चयरूप से और शीघ्रता से (अनूषत) गाते हैं। तथा (अर्काः) लोक में माननीय वे ऋत्विक् (गोत्रस्य+दावने) पृथिव्यादि लोकों के रक्षक तेरी प्राप्ति के लिये (श्वात्रम्) शीघ्रता से तेरी (अनूषत) स्तुति करते रहते हैं ॥५॥
Connotation: - हम जीव भी वैसे ही सत्यमार्गावलम्बी हों, उसकी कीर्ति का गान करें ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! वरस्य=श्रेष्ठस्य कर्मणः। यज्यवः=यष्टारः कर्तारः ऋत्विजः। स्वाहाशब्दमुच्चार्य्य। ते=तव। क्रतुम्=कर्म। अनु=अनुक्रमेण। नु=क्षिप्रम्। आद्+उ= अनन्तरम्। अनूषत=स्तुवन्ति। अर्काः=लोकेषु अर्चनीयास्ते ऋत्विजः। गोत्रस्य=गोरक्षकस्य= पृथिवीपालकस्य तव। दावने=प्राप्तये। श्वात्रम्=शीघ्रमेव। अनूषत ॥५॥