Go To Mantra

अ॒यु॒जो अस॑मो॒ नृभि॒रेक॑: कृ॒ष्टीर॒यास्य॑: । पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

English Transliteration

ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ | pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ ||

Pad Path

अ॒यु॒जः । अस॑मः । नृऽभिः॑ । एकः॑ । कृ॒ष्टीः । अ॒यास्यः॑ । पू॒र्वीः । अति॑ । प्र । व॒वृ॒धे॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.२

Rigveda » Mandal:8» Sukta:62» Mantra:2 | Ashtak:6» Adhyay:4» Varga:40» Mantra:2 | Mandal:8» Anuvak:7» Mantra:2


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे इन्द्र ! (अद्य+अद्य) आज-आज (श्वः+श्वः) कल-कल (परे+च) और तीसरे, चौथे, पञ्चम आदि दिनों में भी (नः+त्रास्व) हमारी रक्षा कर। (नः+जरितॄन्) हम स्तुतिपाठकों को (विश्वा+अहा) सब दिनों में (दिवा+च+नक्तम्+च) दिन और रात्रि में (सत्पते) हे सत्पालक देव ! (रक्षिषः) बचा ॥१७॥
Connotation: - वही रक्षक, पालक और आश्रय है, अतः सब प्रकार के विघ्नों से बचने के लिये उसी से प्रार्थना करनी चाहिये ॥१७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! अद्य अद्य=अस्मिन् अस्मिन्। श्वः श्वः। परे च=परस्मिन्नपि दिने। नः त्रास्व। नोऽस्मान्। जरितॄन्=स्तोस्तॄन्। विश्वा=विश्वानि। अहा=अहानि च। दिवा च नक्तञ्च। हे सत्पते रक्षिषः=रक्ष ॥१७॥