Go To Mantra

अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

English Transliteration

ahaṁ ca tvaṁ ca vṛtrahan saṁ yujyāva sanibhya ā | arātīvā cid adrivo nu nau śūra maṁsate bhadrā indrasya rātayaḥ ||

Pad Path

अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ऽह॒न् । सम् । यु॒ज्या॒व॒ । स॒निऽभ्यः॑ । आ । अ॒रा॒ति॒ऽवा । चि॒त् । अ॒द्रि॒ऽवः॒ । अनु॑ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.११

Rigveda » Mandal:8» Sukta:62» Mantra:11 | Ashtak:6» Adhyay:4» Varga:41» Mantra:5 | Mandal:8» Anuvak:7» Mantra:11


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे इन्द्र ! परमैश्वर्य्यसंयुक्त (शचीपते) बलाधिदेव ! (यत्) जिस कारण तू (ओजसा) स्वकीयनियमरूप प्रताप से (वृत्रम्+हंसि) निखिल विघ्नों को दूर किया करता है, इस कारण (देवतातये) शुभ कामना की सिद्धि के लिये (ते) तेरा (उपमम्) प्रशंसनीय (तत्+शवः) उस-२ बल को मैं (गृणे) गाता हूँ या सब ही गा रहे हैं ॥८॥
Connotation: - हम सब मिल कर प्रतिदिन धन्यवाद देवें, क्योंकि वह हमको प्रतिक्षण सुख दे रहा है ॥८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! हे शचीपते=बलाधिदेव ! यत्त्वम्। ओजसा=बलेन। वृत्रं=सर्वान् विघ्नान्। हंसि। अतः। देवतातये=शुभकामनासिद्ध्यै। ते=तव। उपममुपमातव्यं प्रशंसनीयम्। तत्+शवः=बलम्। गृणे=स्तुवे। स्तुवन्ति वा सर्वे ॥८॥