Go To Mantra

अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः । विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥

English Transliteration

adyādyā śvaḥ-śva indra trāsva pare ca naḥ | viśvā ca no jaritṝn satpate ahā divā naktaṁ ca rakṣiṣaḥ ||

Pad Path

अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑स् । त्रास्व॑ । प॒रे । च॒ । नः॒ । विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥ ८.६१.१७

Rigveda » Mandal:8» Sukta:61» Mantra:17 | Ashtak:6» Adhyay:4» Varga:39» Mantra:2 | Mandal:8» Anuvak:7» Mantra:17


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (राधस्पते) हे सर्वधनस्वामी ! (त्वम्+हि) तू (विधतः) स्वसेवक, उपकारी और सत्यपक्षावलम्बी पुरुष के (महः+राधसः) महान् धन को और (क्षयस्य) उसके वासस्थान को (असि) बढ़ानेवाला होता है। (मघवन्) हे परमधनिन् (इन्द्र) हे इन्द्र ! (गिर्वणः) हे लौकिक वैदिक वचनों से स्तवनीय ईश ! (सुतावन्तः) शुभकर्मी (वयम्) हम उपासक (तम्+त्वा) उस तुझको (हवामहे) साहाय्य के लिये पुकार रहे हैं, आपकी प्रार्थना स्तुति कर रहे हैं, वह तू हमारा सहायक हो ॥१४॥
Connotation: - वह ईश्वर ही धनपति और गृहपति है। उसी की कृपा से मनुष्य का गृह सुखमय और वर्धिष्णु होता है। विद्वानो ! अतः उसी की आराधना करो ॥१४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राधस्पते=राधसां धनानां स्वामिन् ! त्वं हि। विधतः=स्वसेवकस्योपकारिणः सत्याश्रयस्य च जनस्य। महः=महतो राधसो धनस्य। क्षयस्य=निवासस्थानस्य च। वर्धयिता। असि=भवसि। हे मघवन् ! हे इन्द्र ! हे गिर्वण=गीर्भिर्वननीय ! सुतावन्तः=शुभकर्मवन्तो वयम्। तं त्वा हवामहे ॥१४॥