Go To Mantra

मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः । अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑: पाहि पा॒युभि॑: ॥

English Transliteration

mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ | asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||

Pad Path

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ । अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥ ८.६०.८

Rigveda » Mandal:8» Sukta:60» Mantra:8 | Ashtak:6» Adhyay:4» Varga:33» Mantra:3 | Mandal:8» Anuvak:7» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे अग्ने (त्रातः) हे रक्षक ! (त्वम्+इत्) तू ही (सप्रथाः) सबसे बड़ा और विस्तीर्ण है, तू (ऋतः) सत्य है, (कविः) तू महाकवि है। (समिधान) हे जगद्दीपक (दीदिवः) हे जगद्भासक ! (त्वाम्) तुझको ही (विप्रासः) मेधाविगण तथा (वेधसः) कर्मविधातृगण आचार्य्यादिक महापुरुष (आ विवासन्ति) सेवते हैं ॥५॥
Connotation: - जिस परमेश्वर को सब ही सेवते हैं, हे मनुष्यो ! तुम भी उसी की सेवा करो, जो सत्यरूप और महाकवि है, जिससे बड़ा कोई नहीं ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने ! हे त्रातः ! त्वमित्=त्वमेव। सप्रथाः=सर्वतः पृथुः। असि। त्वमृतः सत्योऽसि। त्वं कविः। हे समिधान=जगद्दीपक ! हे दीदिवः=हे जगद्भासक ! त्वामेव। विप्रासः मेधाविनः। वेधसः=कर्मविधातारश्च। आ विवासन्ति=सेवन्ते ॥५॥