Go To Mantra

अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒: स्रुच॒श्चर॑न्त्यध्व॒रे । ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

English Transliteration

acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare | ūrjo napātaṁ ghṛtakeśam īmahe gniṁ yajñeṣu pūrvyam ||

Pad Path

अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे । ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥ ८.६०.२

Rigveda » Mandal:8» Sukta:60» Mantra:2 | Ashtak:6» Adhyay:4» Varga:32» Mantra:2 | Mandal:8» Anuvak:7» Mantra:2