Go To Mantra

इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् । प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयु॑: ॥

English Transliteration

indrāvaruṇā saumanasam adṛptaṁ rāyas poṣaṁ yajamāneṣu dhattam | prajām puṣṭim bhūtim asmāsu dhattaṁ dīrghāyutvāya pra tirataṁ na āyuḥ ||

Pad Path

इन्द्रा॑वरुणा । सौ॒म॒न॒सम् । अदृ॑प्तम् । रा॒यः । पोष॑म् । यज॑मानेषु । ध॒त्त॒म् । प्र॒ऽजाम् । पु॒ष्टिम् । भू॒ति॒म् । अ॒स्मासु॑ । ध॒त्त॒म् । दी॒र्घा॒यु॒ऽत्वाय॑ । प्र । ति॒र॒त॒म् । नः॒ । आयुः॑ ॥ ८.५९.७

Rigveda » Mandal:8» Sukta:59» Mantra:7 | Ashtak:6» Adhyay:4» Varga:31» Mantra:3 | Mandal:8» Anuvak:6» Mantra:7