Go To Mantra

इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ । यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥

English Transliteration

indrāvaruṇā yad ṛṣibhyo manīṣāṁ vāco matiṁ śrutam adattam agre | yāni sthānāny asṛjanta dhīrā yajñaṁ tanvānās tapasābhy apaśyam ||

Pad Path

इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ । यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥ ८.५९.६

Rigveda » Mandal:8» Sukta:59» Mantra:6 | Ashtak:6» Adhyay:4» Varga:31» Mantra:2 | Mandal:8» Anuvak:6» Mantra:6