Go To Mantra

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥

English Transliteration

avocāma mahate saubhagāya satyaṁ tveṣābhyām mahimānam indriyam | asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṁ śubhas patī ||

Pad Path

अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥ ८.५९.५

Rigveda » Mandal:8» Sukta:59» Mantra:5 | Ashtak:6» Adhyay:4» Varga:31» Mantra:1 | Mandal:8» Anuvak:6» Mantra:5