Go To Mantra

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः । स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

English Transliteration

panāyyaṁ tad aśvinā kṛtaṁ vāṁ vṛṣabho divo rajasaḥ pṛthivyāḥ | sahasraṁ śaṁsā uta ye gaviṣṭau sarvām̐ it tām̐ upa yātā pibadhyai ||

Pad Path

प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भः । दि॒वः । रज॑सः । पृ॒थि॒व्याः । स॒हस्र॑म् । शंसाः॑ । उ॒त । ये । गवि॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥ ८.५७.३

Rigveda » Mandal:8» Sukta:57» Mantra:3 | Ashtak:6» Adhyay:4» Varga:28» Mantra:3 | Mandal:8» Anuvak:6» Mantra:3