Go To Mantra

यु॒वां दे॒वास्त्रय॑ एकाद॒शास॑: स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् । अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥

English Transliteration

yuvāṁ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt | asmākaṁ yajñaṁ savanaṁ juṣāṇā pātaṁ somam aśvinā dīdyagnī ||

Pad Path

यु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥ ८.५७.२

Rigveda » Mandal:8» Sukta:57» Mantra:2 | Ashtak:6» Adhyay:4» Varga:28» Mantra:2 | Mandal:8» Anuvak:6» Mantra:2