Go To Mantra

नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से । यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥

English Transliteration

nakṣanta indram avase sukṛtyayā yeṣāṁ suteṣu mandase | yathā saṁvarte amado yathā kṛśa evāsme indra matsva ||

Pad Path

नक्ष॑न्ते । इन्द्र॑म् । अव॑से । सु॒ऽकृ॒त्यया॑ । येषा॑म् । सु॒तेषु॑ । मन्द॑से । यथा॑ । स॒म्ऽव॒र्ते । अम॑दः । यथा॑ । कृ॒शे । ए॒व । अ॒स्मे इति॑ । इ॒न्द्र॒ । म॒त्स्व॒ ॥ ८.५४.२

Rigveda » Mandal:8» Sukta:54» Mantra:2 | Ashtak:6» Adhyay:4» Varga:24» Mantra:2 | Mandal:8» Anuvak:6» Mantra:2