Go To Mantra

विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ । शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥

English Transliteration

viśvā dveṣāṁsi jahi cāva cā kṛdhi viśve sanvantv ā vasu | śīṣṭeṣu cit te madirāso aṁśavo yatrā somasya tṛmpasi ||

Pad Path

विश्वा॑ । द्वेषां॑सि । ज॒हि । च॒ । अव॑ च॒ । आ । कृ॒धि॒ । विश्वे॑ । स॒न्व॒न्तु॒ । आ । वसु॑ । शीष्टे॑षु । चि॒त् । ते॒ । म॒दि॒रासः॑ । अं॒शवः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ॥ ८.५३.४

Rigveda » Mandal:8» Sukta:53» Mantra:4 | Ashtak:6» Adhyay:4» Varga:22» Mantra:4 | Mandal:8» Anuvak:6» Mantra:4