Go To Mantra

यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥

English Transliteration

yasmai tvaṁ vaso dānāya śikṣasi sa rāyas poṣam aśnute | taṁ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe ||

Pad Path

यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । शिक्ष॑सि । सः । रा॒यः । पोष॑म् । अ॒श्नु॒ते॒ । तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥ ८.५१.६

Rigveda » Mandal:8» Sukta:51» Mantra:6 | Ashtak:6» Adhyay:4» Varga:19» Mantra:1 | Mandal:8» Anuvak:6» Mantra:6