Go To Mantra

तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥

English Transliteration

turaṇyavo madhumantaṁ ghṛtaścutaṁ viprāso arkam ānṛcuḥ | asme rayiḥ paprathe vṛṣṇyaṁ śavo sme suvānāsa indavaḥ ||

Pad Path

तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ । अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥ ८.५१.१०

Rigveda » Mandal:8» Sukta:51» Mantra:10 | Ashtak:6» Adhyay:4» Varga:19» Mantra:5 | Mandal:8» Anuvak:6» Mantra:10