Go To Mantra

यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे । यथा॒ गोश॑र्ये॒ अस॑नोॠ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥

English Transliteration

yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje | yathā gośarye asanor ṛjiśvanīndra gomad dhiraṇyavat ||

Pad Path

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । त्र॒सद॑स्यवि । यथा॑ । प॒क्थे । दश॑ऽव्रजे । यथा॑ । गोऽश॑र्ये । अस॑नोः । ऋ॒जिश्व॑नि । इन्द्र॑ । गोऽम॑त् । हिर॑ण्यऽवत् ॥ ८.४९.१०

Rigveda » Mandal:8» Sukta:49» Mantra:10 | Ashtak:6» Adhyay:4» Varga:15» Mantra:5 | Mandal:8» Anuvak:6» Mantra:10