Go To Mantra

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् । किं नू॒नम॒स्मान्कृ॑णव॒दरा॑ति॒: किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥

English Transliteration

apāma somam amṛtā abhūmāganma jyotir avidāma devān | kiṁ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya ||

Pad Path

अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् । किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑ति । किम् । ऊँ॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥ ८.४८.३

Rigveda » Mandal:8» Sukta:48» Mantra:3 | Ashtak:6» Adhyay:4» Varga:11» Mantra:3 | Mandal:8» Anuvak:6» Mantra:3


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यों ! (वयम्) हम सब मिलकर (अद्य) आजकल (अजैष्म) निखिल विघ्नों, दुःखों, क्लेशों और मानसिक आधियों को जीतें। (असनाम) उनको जीतकर नाना भोग विलास (असनाम) प्राप्त करें (च) और (अनागसः) निरपराध और निष्पाप (अभूम) होवें (उषः) हे उषा देवि ! (यस्मात्+दुःस्वप्न्यात्) जिस दुःस्वप्न से (अभैष्म) हम डरें (तत्) वह पापस्वरूप दुःस्वप्न (अप+उच्छतु) दूर होवे ॥१८॥
Connotation: - इसका आशय यह है कि कल्पित अवस्तु और संकल्पमात्र में स्थित पदार्थों से न डरकर और उनकी चिन्ता न करके हम मनुष्य निखिल आपत्तियों को दूर करने की चेष्टा करें, जिससे हम सुखी होकर ईश्वर की और मनुष्यों की सेवा कर सकें। हे मनुष्यों ! जिससे यह अपूर्व जीवन सार्थक सफल और हितकर हो, वैसी चेष्टा सदा किया करो इति ॥१८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्याः ! वयं सर्वे मिलित्वा। अद्य=इदानीम्। अजैष्म=सर्वाणि दुःखानि सर्वांश्च क्लेशान्। जयेम अभिभवेम। जित्वा च असनाम=नानाभोगान् संभजेम। तथा वयं सर्वदा। अनागसः=निरपराधा=अपापाश्च। अभूम=भवेम। हे उषः ! यस्माद् दुःस्वप्न्याद्। वयम्। अभैष्म=भीताः स्म। तत्पापम्। अपोच्छतु=अपगच्छतु। अनेहस इत्यादि प्रथममन्त्रभाष्ये द्रष्टव्यम् ॥१८॥