Go To Mantra

त्वं न॑: सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षा॑: । त्वं न॑ इन्द ऊ॒तिभि॑: स॒जोषा॑: पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

English Transliteration

tvaṁ naḥ soma viśvato vayodhās tvaṁ svarvid ā viśā nṛcakṣāḥ | tvaṁ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt ||

Pad Path

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ । त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥ ८.४८.१५

Rigveda » Mandal:8» Sukta:48» Mantra:15 | Ashtak:6» Adhyay:4» Varga:13» Mantra:5 | Mandal:8» Anuvak:6» Mantra:15


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (पितरः) हे श्रेष्ठ पुरुषो ! (यः+इन्दुः) जो आनन्दप्रद सोमरस (अमर्त्यः) चिरकालस्थायी है और जो (हृत्सु+पीतः) हृदय में पीत होने पर बलवर्धक होता है, जो ईश्वर की कृपा से (नः+मर्त्यान्+आविवेश) हम मनुष्यों को प्राप्त हुआ है, (तस्मै+सोमाय+हविषा+विधेम) उस सोम का अच्छे प्रकार प्रयोग करें और (अस्य) इस प्रयोग से (मृळीके) सुख में और (सुमतौ) कल्याणबुद्धि में (स्याम) रहें ॥१२॥
Connotation: - श्रेष्ठ खाद्य पदार्थ का प्रयोग ऐसा करें कि जिससे सुख हो और बुद्धि न बिगड़े ॥१२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे पितरः ! य इन्दुः=सोमः। हृत्सु पीतः। अमर्त्यः सन्। मर्त्यानस्मान् आविवेश। तस्मै सोमाय हविषा विधेम। अस्य च मृळीके सुमतौ च स्याम ॥१२॥