Go To Mantra

अदि॑तिर्न उरुष्य॒त्वदि॑ति॒: शर्म॑ यच्छतु । मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

English Transliteration

aditir na uruṣyatv aditiḥ śarma yacchatu | mātā mitrasya revato ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

Pad Path

अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.९

Rigveda » Mandal:8» Sukta:47» Mantra:9 | Ashtak:6» Adhyay:4» Varga:8» Mantra:4 | Mandal:8» Anuvak:6» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे सभाध्यक्ष जनो ! (परिह्वृता+इत्) क्लेश से ही (अना) प्राण धारण करता हुआ (जनः) जन (युष्मादत्तस्य) आपसे पुरस्कारस्वरूप धन पाकर (वायति) जगत् में बढ़ता है (देवाः) हे देवो ! (आशवः) हे शीघ्रगामी जनो (आदित्याः) हे सभ्य पुरुषो ! (यम्) जिस सज्जन के निकट (अहेतनः) आप जाते हैं (अदभ्रम्) वह अधिक आनन्द, बहुत धन और बहुत सुख पाता है (अनेहसः) इत्यादि पूर्ववत् ॥६॥
Connotation: - राष्ट्रनियमानुकूल चलने से जगत् में कल्याण होता है। राष्ट्र चलानेवाले विद्वान् हितैषी अस्वार्थी और विषयविमुख होने चाहियें ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - परिह्वृता+इत्=क्लेशेनैव। अना=प्राणान् धारयन् जनः। युष्मादत्तस्य=युष्माभिर्दत्तं धनं प्राप्य। वायति=वर्धते। हे देवाः। हे आशवः=शीघ्रगामिनः ! हे आदित्याः=सभासदः ! यूयम्। यं=जनम्। अहेतन=प्राप्नुथ। स जनः। अदभ्रमनल्पं धनं प्राप्नोति। शिष्टं व्याख्यातम् ॥६॥