Go To Mantra

यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु । यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

English Transliteration

yuṣme devā api ṣmasi yudhyanta iva varmasu | yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

Pad Path

यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑सु । यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.८

Rigveda » Mandal:8» Sukta:47» Mantra:8 | Ashtak:6» Adhyay:4» Varga:8» Mantra:3 | Mandal:8» Anuvak:6» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (यथा) जैसे (रथ्यः) रथी=सारथी (दुर्गाणि) दुर्गम, ऊँच-नीच मार्गों को छोड़ देता है, तद्वत् (नः) हम मनुष्यों को (अघा) पाप रोग अकिंचनता इत्यादि क्लेश (परि+वृणजन्) छोड़ देवें अर्थात् हमारे निकट क्लेश न आने पावें, इसके लिये (इन्द्रस्य) परमात्मा या सभापति के (शर्मणि) मङ्गलमय शरण में (स्याम+इत्) सदा निवास करें तथा (आदित्यानाम्) सभासदों के (अवसि) रक्षण और साहाय्य में सदा स्थित रहें। (अनेहसः) इत्यादि पूर्ववत् ॥५॥
Connotation: - हम लोग सदा ईश्वर आचार्य्य, गुण, श्रेष्ठजन तथा धर्मात्मा सभासदों के संगम में निवास करें, जिससे न पाप और न आपत्तियाँ हमारे निकट आवें ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - यथा। रथ्यः=रथी। दुर्गाणि=दुर्गमान् दुष्टमार्गान् त्यजति। तथैव। नोऽस्मान्। अघा=अघानि पापानि। परि वृणजन्=परिवर्जयन्तु। त्यजन्तु। तदर्थम्। वयम्। इन्द्रस्य परमात्मनः सभापतेर्वा। शर्मणि। स्यामेत् स्यामैव। आदित्यानां सभासदानाम्। उत। अवसि=रक्षणे। स्याम ॥५॥