Go To Mantra

परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा । स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

English Transliteration

pari ṇo vṛṇajann aghā durgāṇi rathyo yathā | syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

Pad Path

परि॑ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒ऽगाणि॑ । र॒थ्यः॑ । य॒था॒ । स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि । आ॒दि॒त्याना॑म् । उ॒त । अव॑सि । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.५

Rigveda » Mandal:8» Sukta:47» Mantra:5 | Ashtak:6» Adhyay:4» Varga:7» Mantra:5 | Mandal:8» Anuvak:6» Mantra:5


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (देवाः) हे दिव्यगुणयुक्त मनुष्यों ! (आदित्याः) हे सभाध्यक्षजनो, हे माननीय श्रेष्ठ पुरुषो ! आप लोग (अघानाम्) निखिल पाप दुर्भिक्ष रोगादि क्लेशों को (अपाकृतिम्+विद) दूर करना जानते हैं, इसलिये (यथा) जैसे (वयः) पक्षिगण (उपरि) अपने बच्चों के ऊपर (पक्षा) रक्षार्थ दोनों पक्षों को फैला देते हैं, तद्वत् (अस्मे) हम लोगों के ऊपर आप (शर्म) मङ्गलमय कल्याणकारी रक्षण (वि+यच्छत) विस्तीर्ण करें (अनेहसः) इत्यादि पूर्ववत् ॥२॥
Connotation: - विद्वानों, सभासदों, श्रेष्ठ पुरुषों को उचित है कि उपद्रवों की शान्ति का उपाय जानें और कार्य्य में लावें ॥२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे देवाः ! हे आदित्याः=सभाध्यक्षाः। यूयम्। अघानाम्=अघानां पापानां दुर्भिक्षाद्युपद्रवाणां ज्वरादिरोगाणाञ्च। अपाकृतिम्=अपसरणम्। विद=जानीथ। अतो यूयम्। यथा। वयः=पक्षिणः। उपरि=स्वशिशुकानामुपरि। पक्षा=पक्षौ। प्रसारयन्ति। तथैव अस्मे=अस्माकं मनुष्याणामुपरि। शर्म=कल्याणम्। वि यच्छत=विस्तारयत। अनेहस इत्यादि गतम् ॥२॥