Go To Mantra

नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

English Transliteration

niṣkaṁ vā ghā kṛṇavate srajaṁ vā duhitar divaḥ | trite duṣṣvapnyaṁ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

Pad Path

नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव॑ते । स्रज॑म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । त्रि॒ते । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । परि॑ । द॒द्म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.१५

Rigveda » Mandal:8» Sukta:47» Mantra:15 | Ashtak:6» Adhyay:4» Varga:9» Mantra:5 | Mandal:8» Anuvak:6» Mantra:15


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे सभाधिष्ठातृवर्ग ! (इह) इस संसार में (रक्षस्विने) राक्षस के साथी को भी (भद्रम्+न) कल्याण न हो, तब राक्षस को कहाँ से हो सकता, (अवयै+न) जो हमको मारने के लिये ताकता फिरता है, उसका भद्र न हो, (च) किन्तु (गवे) हमारे गौ आदि पशुओं को (धेनवे+च) नवप्रसूतिका गौ आदि को (भद्रम्) कल्याण हो (च) तथा (श्रवस्यते+वीराय) यशःकामी शूरवीर का कल्याण हो ॥१२॥
Connotation: - दुष्ट निषिद्ध और हानिकारी कर्म करनेवाले राक्षस कहलाते हैं। उन्हें शिक्षा और दण्ड देकर सुपथ पर लाना चाहिये ॥१२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे आदित्याः ! इह=संसारे। रक्षस्विने=राक्षसेन सह निवासिनेऽपि। भद्रं न भवतु। कुतो। राक्षसाय। अवयै=अस्मान् हिंसितुमवगच्छते भद्रं न भवतु। तथा। उपयै=उपगच्छते भद्रं न भवतु। किन्तु गवे च भद्रं भवतु। धेनवे च=भद्रं भवतु। नवप्रसूतिका गौर्धेनुः। पुनः। श्रवस्यते=यशःकामाय। वीराय। भद्रं स्यात्। शिष्टमुक्तम् ॥१२॥